Original

पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि ।पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥ २ ॥

Segmented

पाञ्चाल-राजम् द्रुपदम् गृहीत्वा रण-मूर्ध्नि पर्यानयत भद्रम् वः सा स्यात् परम-दक्षिणा

Analysis

Word Lemma Parse
पाञ्चाल पाञ्चाल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
पर्यानयत पर्याणी pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
सा तद् pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
परम परम pos=a,comp=y
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s