Original

हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च ।पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ।अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥ १७ ॥

Segmented

हीनम् विदित्वा च आत्मानम् ब्राह्मणेन बलेन च पुत्र-जन्म परीप्सन् वै स राजा तद् अधारयत् अहिच्छत्त्रम् च विषयम् द्रोणः समभिपद्यत

Analysis

Word Lemma Parse
हीनम् हा pos=va,g=m,c=2,n=s,f=part
विदित्वा विद् pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ब्राह्मणेन ब्राह्मण pos=a,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=2,n=s
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan
अहिच्छत्त्रम् अहिच्छत्त्र pos=n,g=m,c=2,n=s
pos=i
विषयम् विषय pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
समभिपद्यत समभिपद् pos=v,p=3,n=s,l=lan