Original

द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह ।क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ॥ १६ ॥

Segmented

द्रोणेन वैरम् द्रुपदः संस्मरन् न शशाम ह क्षात्रेण च बलेन अस्य न अपश्यत् स पराजयम्

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
pos=i
शशाम शम् pos=v,p=3,n=s,l=lit
pos=i
क्षात्रेण क्षात्र pos=a,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पराजयम् पराजय pos=n,g=m,c=2,n=s