Original

माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् ।सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ।दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ॥ १५ ॥

Segmented

माकन्दीम् अथ गङ्गायाः तीरे जनपद-आयुताम् सो ऽध्यावसद् दीन-मनाः काम्पिल्यम् च पुर-उत्तमम् दक्षिणान् च एव पाञ्चालान् यावत् चर्मण्वती नदी

Analysis

Word Lemma Parse
माकन्दीम् माकन्दी pos=n,g=f,c=2,n=s
अथ अथ pos=i
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
जनपद जनपद pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽध्यावसद् अध्यावस् pos=v,p=3,n=s,l=lan
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
काम्पिल्यम् काम्पिल्या pos=n,g=n,c=2,n=s
pos=i
पुर पुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
दक्षिणान् दक्षिण pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
यावत् यावत् pos=i
चर्मण्वती चर्मण्वती pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s