Original

वैशंपायन उवाच ।एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत ।सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥ १४ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु तम् द्रोणो मोक्षयामास भारत सत्कृत्य च एनम् प्रीत-आत्मा राज्य-अर्धम् प्रत्यपादयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
सत्कृत्य सत्कृ pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
प्रत्यपादयत् प्रतिपादय् pos=v,p=3,n=s,l=lan