Original

द्रुपद उवाच ।अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु ।प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥ १३ ॥

Segmented

द्रुपद उवाच अनाश्चर्यम् इदम् ब्रह्मन् विक्रान्तेषु महात्मसु प्रीये त्वया अहम् त्वत्तः च प्रीतिम् इच्छामि शाश्वतीम्

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनाश्चर्यम् अनाश्चर्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
विक्रान्तेषु विक्रम् pos=va,g=m,c=7,n=p,f=part
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
प्रीये प्री pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
pos=i
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s