Original

अराजा किल नो राज्ञां सखा भवितुमर्हति ।अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥ ११ ॥

Segmented

अ राजा किल नो राज्ञाम् सखा भवितुम् अर्हति अतः प्रयतितम् राज्ये यज्ञसेन मया तव

Analysis

Word Lemma Parse
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
किल किल pos=i
नो नो pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
सखा सखि pos=n,g=,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
अतः अतस् pos=i
प्रयतितम् प्रयत् pos=va,g=n,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
यज्ञसेन यज्ञसेन pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s