Original

प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ ।वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥ १० ॥

Segmented

प्रार्थयेयम् त्वया सख्यम् पुनः एव नर-ऋषभ वरम् ददामि ते राजन् राज्यस्य अर्धम् अवाप्नुहि

Analysis

Word Lemma Parse
प्रार्थयेयम् प्रार्थय् pos=v,p=1,n=s,l=vidhilin
त्वया त्वद् pos=n,g=,c=3,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot