Original

वैशंपायन उवाच ।ततः शिष्यान्समानीय आचार्यार्थमचोदयत् ।द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥ १ ॥

Segmented

वैशंपायन उवाच ततः शिष्यान् समानीय आचार्य-अर्थम् अचोदयत् द्रोणः सर्वान् अशेषेण दक्षिणा-अर्थम् महीपते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
समानीय समानी pos=vi
आचार्य आचार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अशेषेण अशेष pos=n,g=m,c=3,n=s
दक्षिणा दक्षिणा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महीपते महीपति pos=n,g=m,c=8,n=s