Original

ततो दुर्योधनः कोपादुत्पपात महाबलः ।भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥ ९ ॥

Segmented

ततो दुर्योधनः कोपाद् उत्पपात महा-बलः भ्रातृ-पद्म-वनात् तस्मान् मद-उत्कटः इव द्विपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
पद्म पद्म pos=n,comp=y
वनात् वन pos=n,g=n,c=5,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
मद मद pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s