Original

एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः ।गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥ ८ ॥

Segmented

एवम् उक्तवान् ततस् कर्णः किंचित् प्रस्फुरित-अधरः गगन-स्थम् विनिःश्वस्य दिवाकरम् उदैक्षत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रस्फुरित प्रस्फुर् pos=va,comp=y,f=part
अधरः अधर pos=n,g=m,c=1,n=s
गगन गगन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
उदैक्षत उदीक्ष् pos=v,p=3,n=s,l=lan