Original

अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम ।श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥ ७ ॥

Segmented

अङ्ग-राज्यम् च न अर्हः त्वम् उपभोक्तुम् नर-अधम श्वा हुताश-समीप-स्थम् पुरोडाशम् इव अध्वरे

Analysis

Word Lemma Parse
अङ्ग अङ्ग pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उपभोक्तुम् उपभुज् pos=vi
नर नर pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
हुताश हुताश pos=n,comp=y
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पुरोडाशम् पुरोडाश pos=n,g=m,c=2,n=s
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s