Original

न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् ।कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥ ६ ॥

Segmented

न त्वम् अर्हसि पार्थेन सूतपुत्र रणे वधम् कुलस्य सदृशः तूर्णम् प्रतोदो गृह्यताम् त्वया

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
वधम् वध pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
प्रतोदो प्रतोद pos=n,g=m,c=1,n=s
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
त्वया त्वद् pos=n,g=,c=3,n=s