Original

तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः ।भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥ ५ ॥

Segmented

तम् दृष्ट्वा सूतपुत्रो ऽयम् इति निश्चित्य पाण्डवः भीमसेनः तदा वाक्यम् अब्रवीत् प्रहसन्न् इव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चित्य निश्चि pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i