Original

परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः ।अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥ ४ ॥

Segmented

परिष्वज्य च तस्य अथ मूर्धानम् स्नेह-विक्लवः अङ्ग-राज्य-अभिषेक-आर्द्रम् अश्रुभिः सिषिचे पुनः

Analysis

Word Lemma Parse
परिष्वज्य परिष्वज् pos=vi
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
स्नेह स्नेह pos=n,comp=y
विक्लवः विक्लव pos=a,g=m,c=1,n=s
अङ्ग अङ्ग pos=n,comp=y
राज्य राज्य pos=n,comp=y
अभिषेक अभिषेक pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=m,c=2,n=s
अश्रुभिः अश्रु pos=n,g=n,c=3,n=p
सिषिचे सिच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i