Original

ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः ।पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥ ३ ॥

Segmented

ततः पादौ अवच्छाद्य पट-अन्तेन स सम्भ्रमः पुत्र इति परिपूर्ण-अर्थम् अब्रवीद् रथ-सारथिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पादौ पाद pos=n,g=m,c=2,n=d
अवच्छाद्य अवच्छादय् pos=vi
पट पट pos=n,comp=y
अन्तेन अन्त pos=n,g=m,c=3,n=s
pos=i
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
परिपूर्ण परिपृ pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s