Original

स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत्सुयोधनम् ।युधिष्ठिरस्याप्यभवत्तदा मतिर्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥ २४ ॥

Segmented

स च अपि वीरः कृत-शस्त्र-निश्रमः परेण साम्ना अभ्यवदत् सुयोधनम् युधिष्ठिरस्य अपि अभवत् तदा मतिः न कर्ण-तुल्यः ऽस्ति धनुर्धरः क्षितौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वीरः वीर pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
शस्त्र शस्त्र pos=n,comp=y
निश्रमः निश्रम pos=n,g=m,c=1,n=s
परेण पर pos=n,g=n,c=3,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
अभ्यवदत् अभिवद् pos=v,p=3,n=s,l=lan
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
मतिः मति pos=n,g=f,c=1,n=s
pos=i
कर्ण कर्ण pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s