Original

कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् ।पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥ २२ ॥

Segmented

कुन्त्याः च प्रत्यभिज्ञाय दिव्य-लक्षण-सूचितम् पुत्रम् अङ्ग-ईश्वरम् स्नेहात् छन्ना प्रीतिः अवर्धत

Analysis

Word Lemma Parse
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
pos=i
प्रत्यभिज्ञाय प्रत्यभिज्ञा pos=vi
दिव्य दिव्य pos=a,comp=y
लक्षण लक्षण pos=n,comp=y
सूचितम् सूचय् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अङ्ग अङ्ग pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
छन्ना छद् pos=va,g=f,c=1,n=s,f=part
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अवर्धत वृध् pos=v,p=3,n=s,l=lan