Original

अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत ।कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥ २१ ॥

Segmented

अर्जुन इति जनः कश्चित् कश्चित् कर्ण इति भारत कश्चिद् दुर्योधनैः इति एवम् ब्रुवन्तः प्रस्थिताः तदा

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
इति इति pos=i
जनः जन pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दुर्योधनैः दुर्योधन pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
ब्रुवन्तः ब्रू pos=va,g=m,c=1,n=p,f=part
प्रस्थिताः प्रस्था pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i