Original

पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते ।भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥ २० ॥

Segmented

पाण्डवाः च सहद्रोणाः सकृपाः च विशाम् पते भीष्मेण सहिताः सर्वे ययुः स्वम् स्वम् निवेशनम्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
सहद्रोणाः सहद्रोण pos=a,g=m,c=1,n=p
सकृपाः सकृप pos=a,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s