Original

तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः ।कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥ २ ॥

Segmented

तम् आलोक्य धनुः त्यक्त्वा पितृ-गौरव-यन्त्रितः कर्णो अभिषेक-आर्द्र-शिराः शिरसा समवन्दत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
पितृ पितृ pos=n,comp=y
गौरव गौरव pos=n,comp=y
यन्त्रितः यन्त्रय् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
अभिषेक अभिषेक pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
समवन्दत संवन्द् pos=v,p=3,n=s,l=lan