Original

ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप ।दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥ १९ ॥

Segmented

ततो दुर्योधनः कर्णम् आलम्ब्य अथ करे नृप दीपिका-अग्नि-कृत-आलोकः तस्मात् रङ्गाद् विनिर्ययौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
अथ अथ pos=i
करे कर pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
दीपिका दीपिका pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आलोकः आलोक pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
रङ्गाद् रङ्ग pos=n,g=m,c=5,n=s
विनिर्ययौ विनिर्या pos=v,p=3,n=s,l=lit