Original

यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् ।रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥ १७ ॥

Segmented

यस्य वा मनुजस्य इदम् न क्षान्तम् मद्-विचेष्टितम् रथम् आरुह्य पद्भ्याम् वा विनामयतु कार्मुकम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वा वा pos=i
मनुजस्य मनुज pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
मद् मद् pos=n,comp=y
विचेष्टितम् विचेष्टित pos=n,g=n,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
वा वा pos=i
विनामयतु विनामय् pos=v,p=3,n=s,l=lot
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s