Original

पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः ।अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥ १६ ॥

Segmented

पृथिवी-राज्यम् अर्हो ऽयम् न अङ्ग-राज्यम् नर-ईश्वरः अनेन बाहु-वीर्येण मया च आज्ञा-अनुवर्तिना

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
अर्हो अर्ह pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अङ्ग अङ्ग pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
आज्ञा आज्ञा pos=n,comp=y
अनुवर्तिना अनुवर्तिन् pos=a,g=m,c=3,n=s