Original

क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः ।आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ।भवतां च यथा जन्म तदप्यागमितं नृपैः ॥ १४ ॥

Segmented

क्षत्रियाभ्यः च ये जाता ब्राह्मणाः ते च विश्रुताः आचार्यः कलशात् जातः शर-स्तम्बात् गुरुः कृपः भवताम् च यथा जन्म तद् अपि आगमितम् नृपैः

Analysis

Word Lemma Parse
क्षत्रियाभ्यः क्षत्रिया pos=n,g=f,c=5,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
जाता जन् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part
आचार्यः आचार्य pos=n,g=m,c=1,n=s
कलशात् कलश pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
स्तम्बात् स्तम्ब pos=n,g=m,c=5,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
यथा यथा pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
आगमितम् आगमय् pos=va,g=n,c=1,n=s,f=part
नृपैः नृप pos=n,g=m,c=3,n=p