Original

सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् ।दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥ १२ ॥

Segmented

सलिलाद् उत्थितो वह्निः येन व्याप्तम् चराचरम् दधीचस्य अस्थि वज्रम् कृतम् दानव-सूदनम्

Analysis

Word Lemma Parse
सलिलाद् सलिल pos=n,g=n,c=5,n=s
उत्थितो उत्था pos=va,g=m,c=1,n=s,f=part
वह्निः वह्नि pos=n,g=m,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
चराचरम् चराचर pos=n,g=n,c=1,n=s
दधीचस्य दधीच pos=n,g=m,c=6,n=s
अस्थि अस्थि pos=n,g=n,c=5,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दानव दानव pos=n,comp=y
सूदनम् सूदन pos=a,g=n,c=1,n=s