Original

क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना ।शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥ ११ ॥

Segmented

क्षत्रियाणाम् बलम् ज्येष्ठम् योद्धव्यम् क्षत्रबन्धुना शूराणाम् च नदीनाम् च प्रभवा दुर्विदाः किल

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=n,c=1,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
क्षत्रबन्धुना क्षत्रबन्धु pos=n,g=m,c=3,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
pos=i
नदीनाम् नदी pos=n,g=f,c=6,n=p
pos=i
प्रभवा प्रभव pos=n,g=m,c=1,n=p
दुर्विदाः दुर्विद pos=a,g=m,c=1,n=p
किल किल pos=i