Original

सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् ।वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥ १० ॥

Segmented

सो ऽब्रवीद् भीमकर्माणम् भीमसेनम् अवस्थितम् वृकोदर न युक्तम् ते वचनम् वक्तुम् ईदृशम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भीमकर्माणम् भीमकर्मन् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
ईदृशम् ईदृश pos=a,g=n,c=2,n=s