Original

वैशंपायन उवाच ।ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः ।विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥ १ ॥

Segmented

वैशंपायन उवाच ततः स्रस्त-उत्तर-पटः स प्रस्वेदः स वेपथुः विवेश अधिरथः रङ्गम् यष्टि-प्राणः ह्वयन्न् इव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
स्रस्त स्रंस् pos=va,comp=y,f=part
उत्तर उत्तर pos=a,comp=y
पटः पट pos=n,g=m,c=1,n=s
pos=i
प्रस्वेदः प्रस्वेद pos=n,g=m,c=1,n=s
pos=i
वेपथुः वेपथु pos=n,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
अधिरथः अधिरथ pos=n,g=m,c=1,n=s
रङ्गम् रङ्ग pos=n,g=m,c=2,n=s
यष्टि यष्टि pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
ह्वयन्न् ह्वा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i