Original

पार्थ यत्ते कृतं कर्म विशेषवदहं ततः ।करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः ॥ ९ ॥

Segmented

पार्थ यत् ते कृतम् कर्म विशेषवद् अहम् ततः करिष्ये पश्यताम् नॄणाम् मा आत्मना विस्मयम् गमः

Analysis

Word Lemma Parse
पार्थ पार्थ pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
विशेषवद् विशेषवत् pos=a,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
करिष्ये कृ pos=v,p=1,n=s,l=lrt
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
नॄणाम् नृ pos=n,g=m,c=6,n=p
मा मा pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
गमः गम् pos=v,p=2,n=s,l=lun_unaug