Original

सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः ।भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥ ८ ॥

Segmented

सो ऽब्रवीन् मेघ-धीरेन स्वरेण वदताम् वरः भ्राता भ्रातरम् अज्ञातम् सावित्रः पाकशासनिम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मेघ मेघ pos=n,comp=y
धीरेन धीर pos=a,g=m,c=3,n=s
स्वरेण स्वर pos=n,g=m,c=3,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अज्ञातम् अज्ञात pos=a,g=m,c=2,n=s
सावित्रः सावित्र pos=a,g=m,c=1,n=s
पाकशासनिम् पाकशासन pos=n,g=m,c=2,n=s