Original

स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् ।प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥ ६ ॥

Segmented

स निरीक्ष्य महा-बाहुः सर्वतो रङ्ग-मण्डलम् प्रणामम् द्रोण-कृपयोः न अति आदृतम् इव अकरोत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निरीक्ष्य निरीक्ष् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
रङ्ग रङ्ग pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
कृपयोः कृप pos=n,g=m,c=6,n=d
pos=i
अति अति pos=i
आदृतम् आदृत pos=a,g=m,c=2,n=s
इव इव pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan