Original

प्रांशुः कनकतालाभः सिंहसंहननो युवा ।असंख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः ॥ ५ ॥

Segmented

प्रांशुः कनक-ताल-आभः सिंह-संहननः युवा असंख्येय-गुणः श्रीमान् भास्करस्य आत्म-सम्भवः

Analysis

Word Lemma Parse
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
कनक कनक pos=n,comp=y
ताल ताल pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
असंख्येय असंख्येय pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s