Original

एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत ।हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥ ३९ ॥

Segmented

एवम् उक्तवान् ततस् कर्णः तथा इति प्रत्यभाषत हर्षात् च उभौ समाश्लिष्य पराम् मुदम् अवापतुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
हर्षात् हर्ष pos=n,g=m,c=5,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
समाश्लिष्य समाश्लिष् pos=vi
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
अवापतुः अवाप् pos=v,p=3,n=d,l=lit