Original

अस्य राज्यप्रदानस्य सदृशं किं ददानि ते ।प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ।अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥ ३८ ॥

Segmented

अस्य राज्य-प्रदानस्य सदृशम् किम् ददानि ते प्रब्रूहि राज-शार्दूल कर्ता हि अस्मि तथा नृप अत्यन्तम् सख्यम् इच्छामि इति आह तम् स सुयोधनः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=n,c=6,n=s
राज्य राज्य pos=n,comp=y
प्रदानस्य प्रदान pos=n,g=n,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
नृप नृप pos=n,g=m,c=8,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s