Original

सच्छत्रवालव्यजनो जयशब्दान्तरेण च ।उवाच कौरवं राजा राजानं तं वृषस्तदा ॥ ३७ ॥

Segmented

सत्-छत्र-वाल-व्यजनः जय-शब्द-अन्तरेण च उवाच कौरवम् राजा राजानम् तम् वृषः तदा

Analysis

Word Lemma Parse
सत् अस् pos=va,comp=y,f=part
छत्र छत्त्र pos=n,comp=y
वाल वाल pos=n,comp=y
व्यजनः व्यजन pos=n,g=m,c=1,n=s
जय जय pos=n,comp=y
शब्द शब्द pos=n,comp=y
अन्तरेण अन्तर pos=a,g=n,c=3,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कौरवम् कौरव pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वृषः वृष pos=n,g=m,c=1,n=s
तदा तदा pos=i