Original

वैशंपायन उवाच ।ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः ।काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ।अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥ ३६ ॥

Segmented

वैशंपायन उवाच ततस् तस्मिन् क्षणे कर्णः स लाज-कुसुमैः घटैः काञ्चनैः काञ्चने पीठे मन्त्र-विद् महा-रथः अभिषिक्तो अङ्ग-राज्ये स श्रिया युक्तो महा-बलः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
लाज लाज pos=n,comp=y
कुसुमैः कुसुम pos=n,g=m,c=3,n=p
घटैः घट pos=n,g=m,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
काञ्चने काञ्चन pos=a,g=n,c=7,n=s
पीठे पीठ pos=n,g=n,c=7,n=s
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
अङ्ग अङ्ग pos=n,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s