Original

दुर्योधन उवाच ।आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये ।तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥ ३४ ॥

Segmented

दुर्योधन उवाच आचार्य त्रिविधा योनी राज्ञाम् शास्त्र-विनिश्चये तद्-कुलीनः च शूरः च सेनाम् यः च प्रकर्षति

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचार्य आचार्य pos=n,g=m,c=8,n=s
त्रिविधा त्रिविध pos=a,g=f,c=1,n=s
योनी योनि pos=n,g=f,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
शास्त्र शास्त्र pos=n,comp=y
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
कुलीनः कुलीन pos=a,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
प्रकर्षति प्रकृष् pos=v,p=3,n=s,l=lat