Original

एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् ।बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥ ३३ ॥

Segmented

एवम् उक्तस्य कर्णस्य व्रीडा-अवनतम् आननम् बभौ वर्ष-अम्बुभिः क्लिन्नम् पद्मम् आगलितम् यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
व्रीडा व्रीडा pos=n,comp=y
अवनतम् अवनम् pos=va,g=n,c=1,n=s,f=part
आननम् आनन pos=n,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
वर्ष वर्ष pos=n,comp=y
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p
क्लिन्नम् क्लिद् pos=va,g=n,c=1,n=s,f=part
पद्मम् पद्म pos=n,g=n,c=1,n=s
आगलितम् आगल् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i