Original

त्वमप्येवं महाबाहो मातरं पितरं कुलम् ।कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ।ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥ ३२ ॥

Segmented

त्वम् अपि एवम् महा-बाहो मातरम् पितरम् कुलम् कथयस्व नर-इन्द्राणाम् येषाम् त्वम् कुल-वर्धनः ततो विदित्वा पार्थः त्वा प्रतियोत्स्यति वा न वा

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
कुल कुल pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
ततो ततस् pos=i
विदित्वा विद् pos=vi
पार्थः पार्थ pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
प्रतियोत्स्यति प्रतियुध् pos=v,p=3,n=s,l=lrt
वा वा pos=i
pos=i
वा वा pos=i