Original

अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः ।कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥ ३१ ॥

Segmented

अयम् पृथायाः तनयः कनीयान् पाण्डु-नन्दनः कौरवो भवता सार्धम् द्वन्द्व-युद्धम् करिष्यति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
पृथायाः पृथा pos=n,g=f,c=6,n=s
तनयः तनय pos=n,g=m,c=1,n=s
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
कौरवो कौरव pos=n,g=m,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt