Original

कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः ।तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥ ३ ॥

Segmented

कन्या-गर्भः पृथु-यशाः पृथायाः पृथु-लोचनः तीक्ष्णांशोः भास्करस्य अंशः कर्णो अरि-गण-सूदनः

Analysis

Word Lemma Parse
कन्या कन्या pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
पृथु पृथु pos=n,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पृथायाः पृथा pos=n,g=f,c=6,n=s
पृथु पृथु pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
तीक्ष्णांशोः तीक्ष्णांशु pos=n,g=m,c=6,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
गण गण pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s