Original

तां तथा मोहसंपन्नां विदुरः सर्वधर्मवित् ।कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥ २८ ॥

Segmented

ताम् तथा मोह-सम्पन्नाम् विदुरः सर्व-धर्म-विद् कुन्तीम् आश्वासयामास प्रोक्ष्य अद्भिः चन्दन-उक्षितैः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
मोह मोह pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
प्रोक्ष्य प्रोक्ष् pos=vi
अद्भिः अप् pos=n,g=n,c=3,n=p
चन्दन चन्दन pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=n,c=3,n=p,f=part