Original

द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत ।कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥ २७ ॥

Segmented

द्विधा रङ्गः समभवत् स्त्रीणाम् द्वैधम् अजायत कुन्तिभोज-सुता मोहम् विज्ञात-अर्था जगाम ह

Analysis

Word Lemma Parse
द्विधा द्विधा pos=i
रङ्गः रङ्ग pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
द्वैधम् द्वैध pos=n,g=n,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
कुन्तिभोज कुन्तिभोज pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
विज्ञात विज्ञा pos=va,comp=y,f=part
अर्था अर्थ pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i