Original

धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः ।भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥ २६ ॥

Segmented

धार्तराष्ट्रा यतः कर्णः तस्मिन् देशे व्यवस्थिताः भारद्वाजः कृपो भीष्मो यतः पार्थः ततस् ऽभवन्

Analysis

Word Lemma Parse
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
यतः यतस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
यतः यतस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan