Original

मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः ।सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥ २५ ॥

Segmented

मेघ-छाया-उपगूढः तु ततो ऽदृश्यत पाण्डवः सूर्य-आतप-परिक्षिप्तः कर्णो ऽपि समदृश्यत

Analysis

Word Lemma Parse
मेघ मेघ pos=n,comp=y
छाया छाया pos=n,comp=y
उपगूढः उपगुह् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
ततो ततस् pos=i
ऽदृश्यत दृश् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
आतप आतप pos=n,comp=y
परिक्षिप्तः परिक्षिप् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan