Original

ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् ।भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥ २४ ॥

Segmented

ततः स्नेहात् हरि-हयम् दृष्ट्वा रङ्ग-अवलोकिनम् भास्करो अपि अनयत् नाशम् समीप-उपगतान् घनान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
हरि हरि pos=n,comp=y
हयम् हय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रङ्ग रङ्ग pos=n,comp=y
अवलोकिनम् अवलोकिन् pos=a,g=m,c=2,n=s
भास्करो भास्कर pos=n,g=m,c=1,n=s
अपि अपि pos=i
अनयत् नी pos=v,p=3,n=s,l=lan
नाशम् नाश pos=n,g=m,c=2,n=s
समीप समीप pos=n,comp=y
उपगतान् उपगम् pos=va,g=m,c=2,n=p,f=part
घनान् घन pos=n,g=m,c=2,n=p