Original

ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः ।आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥ २३ ॥

Segmented

ततः स विद्युत्-स्तनितैः स इन्द्रायुध-पुरोजवैः आवृतम् गगनम् मेघैः बलाका-पङ्क्ति-हासिन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
विद्युत् विद्युत् pos=n,comp=y
स्तनितैः स्तनित pos=n,g=m,c=3,n=p
pos=i
इन्द्रायुध इन्द्रायुध pos=n,comp=y
पुरोजवैः पुरोजव pos=n,g=m,c=3,n=p
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
गगनम् गगन pos=n,g=n,c=1,n=s
मेघैः मेघ pos=n,g=m,c=3,n=p
बलाका बलाका pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,comp=y
हासिन् हासिन् pos=a,g=m,c=3,n=p