Original

वैशंपायन उवाच ।ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः ।भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥ २१ ॥

Segmented

वैशंपायन उवाच ततो द्रोण-अभ्यनुज्ञातः पार्थः पर-पुरञ्जयः भ्रातृभिः त्वरया आश्लिष्टः रणाय उपजगाम तम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
द्रोण द्रोण pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
त्वरया त्वरा pos=n,g=f,c=3,n=s
आश्लिष्टः आश्लिष् pos=va,g=m,c=1,n=s,f=part
रणाय रण pos=n,g=m,c=4,n=s
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s