Original

किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत ।गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥ २० ॥

Segmented

किम् क्षेपैः दुर्बल-आश्वासैः शरैः कथय भारत गुरोः समक्षम् यावत् ते हरामि अद्य शिरः शरैः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
क्षेपैः क्षेप pos=n,g=m,c=3,n=p
दुर्बल दुर्बल pos=a,comp=y
आश्वासैः आश्वास pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
कथय कथय् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
यावत् यावत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
हरामि हृ pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p